Go Back

1-

V01 रुत्व -> यत्व-> लोप
विसर्गलोपः
ससजुषो रुः (8।2।66)-> भोभगो अघो अपूर्वस्य योऽशि (8।3।17)-> लोपः शाकल्यस्य (8।3।19)
2-
V02 रुत्व -> यत्व-> लोप
विसर्गलोपः
ससजुषो रुः (8।2।66)-> भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-> हलि सर्वेषाम् (8।3।22)
,3-
V03 विसर्ग:
विसर्ग:
कुप्वो><क><पौ च (8।3।37)(">< " represents upadhmaniya in samskrit for which there is no notation available on english keyboard")
,4-
V04 सत्व-> श्चुत्व
विसर्गस्य शुत्वम्
विसर्जनीयस्य सः (8।3।34)-> स्तोः श्चुना श्चुः (8।4।40)
5-
A01वृद्धि
वृद्धि
वृद्धिरेचि (6।1।88)
वृद्धि
वृद्धि
वृद्धिरेचि (6।1।88)
,​ ​
 

धृतराष्ट्र उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय।।1.1।।

धृतराष्ट्र:¹ उवाच
धर्मक्षेत्रे कुरुक्षेत्रे समवेता:² युयुत्सवः।
मामकाः³ पाण्डवा:⁴ च⁵ एव​ किम्
अकुर्वत सञ्जय॥ १-२॥

1- धृतराष्ट्र:, मामकाःᵇ ,पाण्डवा:ᵇ

2-किम्

7- धर्मक्षेत्रे ,कुरुक्षेत्रे

8-सञ्जय

क्रि

च, एव​

(i)उवाच = asked = वच

(2P) to say + लिट्/

कर्तरि/III/1 (ii)अकुर्वत- कृ

(8U) to do लङ् /III/3

वि

1-

V01 रुत्व -> यत्व-> लोप
विसर्गलोपः
ससजुषो रुः (8।2।66)-> भोभगो अघो अपूर्वस्य योऽशि (8।3।17)-> लोपः शाकल्यस्य (8।3।19)

2-

V05 सत्व-सन्धिः
विसर्गस्य सत्वम्
विसर्जनीयस्य सः (8।3।34)

 

सञ्जय उवाच ।
दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ १-२॥

सञ्जय:¹ उवाच
दृष्ट्वा तु पाण्डवानीकंᵐ व्यूढंᵐ दुर्योधन:² तदा ।
आचार्यम् उपसङ्गम्य राजा वचनम्
अब्रवीत् ॥ १-२॥

1-सञ्जय:,दुर्योधन:

2- पाण्डवानीकं ,व्यूढं,वचनम्,आचार्यम्

क्रि

दृष्ट्वा

तु

तदा
उपसङ्गम्य

(i)उवाच-ref Sloka1-1 (ii)अब्रवीत् spoke = ब्रूञ्(2U) to speak+ लङ्/कर्तरि/III/1

वि

1-

A01वृद्धि
वृद्धि
वृद्धिरेचि (6।1।88)
वृद्धि
वृद्धि
वृद्धिरेचि (6।1।88)

 

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ १-३॥

पश्य¹ एतां पाण्डुपुत्राणाम् आचार्य महतींᵐ चमूम् ।

व्यूढांᵐ द्रुपदपुत्रेण तव शिष्येण धीमता ॥ १-३॥

2-एताम्,महतीम्,चमूम् ,व्यूढाम्

3-द्रुपदपुत्रेण ,शिष्येण,धीमता,

6-तव ,पाण्डुपुत्राणाम्,

8-आचार्य

क्रि

None

पश्य = See = (1P) to see
दृश् कर्तरि लोट् /II/1

वि

1,2,3-

V02 रुत्व -> यत्व-> लोप
विसर्गलोपः
ससजुषो रुः (8।2।66)-> भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-> हलि सर्वेषाम् (8।3।22)

4-

V06 रुत्व-> उत्व-> गुण
रुत्व-> उत्व-> गुण
ससजुषो रुः (8।2।66)-> हशि च (6।1।114)-> आद् गुणः (6।1।87)

5,6-

V04 सत्व-> श्चुत्व
विसर्गस्य शुत्वम्
विसर्जनीयस्य सः (8।3।34)-> स्तोः श्चुना श्चुः (8।4।40)

 

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥ १-४॥

अत्र शूरा:¹ महेष्वासा:² भीमार्जुनसमा:³ युधि ।
युयुधान:⁴ विराट:⁵ च द्रुपद:⁶ च महारथः ॥ १-४॥

1-शूरा:ᵇ,महेष्वासा:ᵇ, भीमार्जुनसमा:ᵇ, युयुधान:, विराट:,द्रुपद:,महारथः

7-युधि

क्रि

अत्र

None

वि

1,3,4,5-

V04 सत्व-> श्चुत्व
विसर्गस्य शुत्वम्
विसर्जनीयस्य सः (8।3।34)-> स्तोः श्चुना श्चुः (8।4।40)
,

2-

V03 विसर्ग:
विसर्ग:
कुप्वो><क><पौ च (8।3।37)(">< " represents upadhmaniya in samskrit for which there is no notation available on english keyboard")

 

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् ।
पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ १-५॥

धृष्टकेतु:¹ चेकितानः² काशिराज:³ च वीर्यवान् ।
पुरुजित् कुन्तिभोज:⁴ च शैब्य:⁵ च नरपुङ्गवः ॥ १-५॥

1-धृष्टकेतु:, चेकितानः, काशिराज:, वीर्यवान्
पुरुजित् ,कुन्तिभोज:, शैब्य: नरपुङ्गवः

क्रि

None

वि

1,3,5-

V04 सत्व-> श्चुत्व
विसर्गस्य शुत्वम्
विसर्जनीयस्य सः (8।3।34)-> स्तोः श्चुना श्चुः (8।4।40)
,

2-

V01 रुत्व -> यत्व-> लोप
विसर्गलोपः
ससजुषो रुः (8।2।66)-> भोभगो अघो अपूर्वस्य योऽशि (8।3।17)-> लोपः शाकल्यस्य (8।3।19)
,

4-

V06 रुत्व-> उत्व-> गुण
रुत्व-> उत्व-> गुण
ससजुषो रुः (8।2।66)-> हशि च (6।1।114)-> आद् गुणः (6।1।87)
,

6-

A02लोप
एकारलोपः
लोपः शाकल्यस्य (8।3।19)
लोप
एकारलोपः
लोपः शाकल्यस्य (8।3।19)
लोप
एकारलोपः
लोपः शाकल्यस्य (8।3।19)

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ १-६॥

युधामन्यु:¹ च विक्रान्त:² उत्तमौजा:³ च वीर्यवान् । सौभद्र:⁴ द्रौपदेया:⁵ च सर्वे⁶ एव महारथाः ॥ १-६॥

1-युधामन्यु:, विक्रान्त:, उत्तमौजा: वीर्यवान् ,सौभद्र:, द्रौपदेया:ᵇ, सर्वेᵇ, महारथाःᵇ

क्रि

एव

None

वि

1,2-

V02 रुत्व -> यत्व-> लोप
विसर्गलोपः
ससजुषो रुः (8।2।66)-> भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-> हलि सर्वेषाम् (8।3।22)

 

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ १-७॥

अस्माकंᵐ तु विशिष्टा:¹ ये तान् निबोध द्विजोत्तम ।
नायका:² मम सैन्यस्य संज्ञार्थंᵐ तान्
ब्रवीमि ते ॥ १-७॥

1-विशिष्टा:ᵇ,नायका:ᵇ, ये ᵇ, 2-तान् ᵇ 4- तेᵇ 6-अस्माकंᵇ, मम, सैन्यस्य 8-द्विजोत्तम

क्रि

तु

संज्ञार्थं

(i)निबोध= Please know (1P)नि_बुध् कर्तरि लोट् /II/1(ii) ब्रवीमि-ब्रू कर्तरि लट्

वि

1,2,3,4-

V04 सत्व-> श्चुत्व
विसर्गस्य शुत्वम्
विसर्जनीयस्य सः (8।3।34)-> स्तोः श्चुना श्चुः (8।4।40)
,

5-

V05 सत्व-सन्धिः
विसर्गस्य सत्वम्
विसर्जनीयस्य सः (8।3।34)
,

6-

A01वृद्धि
वृद्धि
वृद्धिरेचि (6।1।88)
वृद्धि
वृद्धि
वृद्धिरेचि (6।1।88)

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ १-८॥

भवान् भीष्म:¹च कर्ण:² च कृप:³ च समितिञ्जयः ।
अश्वत्थामा विकर्ण:⁴ च सौमदत्ति:⁵ तथा⁶ एव च ॥ १-८॥

1-भवान् भीष्म:, कर्ण:,कृप:, समितिञ्जयः,अश्वत्थामा,विकर्ण:, सौमदत्ति:

क्रि

तथा

एव

None

वि

1-

V07 विसर्ग:
विसर्ग:
वा शरि (8।3।36)

2-

V02 रुत्व -> यत्व-> लोप
विसर्गलोपः
ससजुषो रुः (8।2।66)-> भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-> हलि सर्वेषाम् (8।3।22)

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ १-९॥

अन्ये च बहवः¹ शूरा:² मदर्थे त्यक्तजीविताः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ १-९॥

1-अन्येᵇ , बहवःᵇ, शूरा:ᵇ,त्यक्तजीविताः ᵇ,नानाशस्त्रप्रहरणाःᵇ, सर्वे ᵇ,युद्धविशारदाःᵇ

7-मदर्थे

क्रि

None

वि

1-

H01जश्त्व
जश्त्व
झलां जशोऽन्ते (8।2।39)

2-

A03यण्
यण्
इको यणचि (6।1।77)
यण्
यण्
इको यणचि (6।1।77)

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १-१०॥

अपर्याप्तं तत्¹ अस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं तु² इदम् एतेषां बलं भीमाभिरक्षितम् ॥ १-१०॥

1-अपर्याप्तं,तत्,बलं ,भीष्माभिरक्षितम्,पर्याप्तं,इदम्, बलं ,भीमाभिरक्षितम्

6-अस्माकंᵇ,एतेषांᵇ

क्रि

तु

None

वि

1-

A04सवर्णदीर्घ
दीर्घ
अकः सवर्णे दीर्घः (6।1।101)

2-

A02लोप
एकारलोपः
लोपः शाकल्यस्य (8।3।19)
लोप
एकारलोपः
लोपः शाकल्यस्य (8।3।19)

अयनेषु च सर्वेषु यथाभागम् अवस्थिताः ।
भीष्मम् एव¹
अभिरक्षन्तु भवन्तः सर्वे² एव हि ॥ १-११॥

1-अवस्थिताःᵇ,भवन्तःᵇ ,सर्वे ᵇ
2-भीष्मम्

7-अयनेषुᵇ , सर्वेषुᵇ

क्रि

एव

 हि

 यथाभागम्

अभिरक्षन्तु = protect = अभि रक्ष् to protect +
लोट् /कर्तरि /III/3

वि

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।

भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ १-११॥

1-

A05गुण
आद् गुणः (6।1।87)

तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्य¹उच्चैः शङ्खं
दध्मौ प्रतापवान् ॥ १-१२॥

1-सञ्जनयन् , कुरुवृद्धः,पितामहः, प्रतापवान्

2-हर्षं ,सिंहनादं ,शङ्खं

6-तस्य

क्रि

विनद्य

उच्चैः

दध्मौ = blew = ध्मा to blow +लिट्/कर्तरि/III/1

वि

तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १-१२॥

1,2-
V04 सत्व-> श्चुत्व
विसर्गस्य शुत्वम्
विसर्जनीयस्य सः (8।3।34)-> स्तोः श्चुना श्चुः (8।4।40)
3-
A01वृद्धि
वृद्धि
वृद्धिरेचि (6।1।88)
4-
A04सवर्णदीर्घ
दीर्घ
अकः सवर्णे दीर्घः (6।1।101)

5-
V08;विसर्ग:
विसर्गलोपः
एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132)

6-
V05 सत्व-सन्धिः
विसर्गस्य सत्वम्
विसर्जनीयस्य सः (8।3।34)
7-
V09;विसर्ग:
रुत्व -> उत्व-> गुण-> पूर्वरुप
ससजुषो रुः (8।2।66)-> अतो रोरप्लुतादप्लुते (6।1।113)-> आद् गुणः (6।1।87)-> एङः पदान्तादति (6।1।109)

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १-१३॥

ततः शङ्खा:¹ च भेर्य:² च पणवानकगोमुखाः ।
सहसा³ एव⁴
अभ्यहन्यन्त स:⁵ शब्द:⁶ तुमुल:⁷ अभवत् ॥ १-१३॥

1-शङ्खा:ᵇ ,भेर्य:ᵇ, पणवानकगोमुखाःᵇ,
स:ᵇ, शब्द:ᵇ, तुमुल:ᵇ

क्रि

ततः

एव

सहसा

(i)अभ्यहन्यन्त  = were blasted = to beat (drums) +
लङ् /कर्मणि /III/3

(ii)अभवत् became = भू to be +लङ् /कर्तरि /III/1

वि

1-

V07 विसर्ग:
विसर्ग:
वा शरि (8।3।36)

2,3-

V10विसर्ग:
रेफ-सन्धिः
ससजुषो रुः (8।2।66)

4-

V03 विसर्ग:
विसर्ग:
कुप्वो><क><पौ च (8।3।37)(">< " represents upadhmaniya in samskrit for which there is no notation available on english keyboard")

5-

V04 सत्व-> श्चुत्व
विसर्गस्य शुत्वम्
विसर्जनीयस्य सः (8।3।34)-> स्तोः श्चुना श्चुः (8।4।40)

6-

A01वृद्धि
वृद्धि
वृद्धिरेचि (6।1।88)
वृद्धि
वृद्धि
वृद्धिरेचि (6।1।88)

ततः¹ श्वेतै:² हयै:³ युक्ते महति स्यन्दने स्थितौ ।
माधवः⁴ पाण्डव:⁵ च⁶ एव दिव्यौ शङ्खौ
प्रदध्मतुः ॥ १-१४॥

1-स्थितौᵈ,माधवः, पाण्डव:

2-दिव्यौᵈ शङ्खौᵈ

3-श्वेतै:ᵇ हयै:ᵇ

7-युक्ते,महति,स्यन्दने

क्रि

ततः

एव

प्रदध्मतुः = blew = प्र + ध्मा (1P) to blow + लिट् /कर्तरि/III/2

वि

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १-१४॥

None

पाञ्चजन्यंᵐ हृषीकेश: देवदत्तंᵐ धनञ्जयः ।
पौण्ड्रंᵐ
दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १-१५॥

1-हृषीकेश:, धनञ्जयः ,भीमकर्मा,वृकोदरः
2-पाञ्चजन्यं ,पौण्ड्रं,देवदत्तं महाशङ्खं

क्रि

None

दध्मौ-refer 1-12

वि

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १-१५॥

1-

V06 रुत्व-> उत्व-> गुण
रुत्व-> उत्व-> गुण
ससजुषो रुः (8।2।66)-> हशि च (6।1।114)-> आद् गुणः (6।1।87)

2-

V07 विसर्ग:
विसर्ग:
वा शरि (8।3।36)

3-

V04 सत्व-> श्चुत्व
विसर्गस्य शुत्वम्
विसर्जनीयस्य सः (8।3।34)-> स्तोः श्चुना श्चुः (8।4।40)

अनन्तविजयंᵐ राजा कुन्तीपुत्र:¹ युधिष्ठिरः ।
नकुलः² सहदेव:³ च सुघोषमणिपुष्पकौ ॥ १-१६॥

1-राजा, कुन्तीपुत्र:, युधिष्ठिरः,
नकुलः सहदेव:

2-अनन्तविजयं ,सुघोषमणिपुष्पकौ

क्रि

None

वि

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १-१६॥

1,4,5-

V04 सत्व-> श्चुत्व
विसर्गस्य शुत्वम्
विसर्जनीयस्य सः (8।3।34)-> स्तोः श्चुना श्चुः (8।4।40)

2-

V07 विसर्ग:
विसर्ग:
वा शरि (8।3।36)

3-

V06 रुत्व-> उत्व-> गुण
रुत्व-> उत्व-> गुण
ससजुषो रुः (8।2।66)-> हशि च (6।1।114)-> आद् गुणः (6।1।87)

काश्य:¹ च परमेष्वासः² शिखण्डी च महारथः ।
धृष्टद्युम्न:³ विराट:⁴ च सात्यकि:⁵ च अपराजितः ॥ १-१७॥

1-काश्य: ,परमेष्वासः, शिखण्डी , महारथः,धृष्टद्युम्न:, विराट:, सात्यकि:,अपराजितः

क्रि

None

वि

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १-१७॥

1-

V06 रुत्व-> उत्व-> गुण
रुत्व-> उत्व-> गुण
ससजुषो रुः (8।2।66)-> हशि च (6।1।114)-> आद् गुणः (6।1।87)

2,4-

V04 सत्व-> श्चुत्व
विसर्गस्य शुत्वम्
विसर्जनीयस्य सः (8।3।34)-> स्तोः श्चुना श्चुः (8।4।40)

3-

V03 विसर्ग:
विसर्ग:
कुप्वो><क><पौ च (8।3।37)(">< " represents upadhmaniya in samskrit for which there is no notation available on english keyboard")

द्रुपद:¹ द्रौपदेया:² च सर्वशः³ पृथिवीपते ।
सौभद्र:⁴ च महाबाहुः शङ्खान्
दध्मुः पृथक् पृथक् ॥ १-१८॥

1-द्रुपद:, द्रौपदेया:ᵇ, सर्वशः,सौभद्र:,
महाबाहुः,

2- शङ्खान्ᵇ,

8-पृथिवीपते

क्रि

पृथक्

दध्मुः -blew = धम (1P) to blow + लिट्/कर्तरि/III/3

वि

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १-१८॥

1-

V11विसर्ग:
विसर्गलोप:
एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132)
,

2,5-

V06 रुत्व-> उत्व-> गुण
रुत्व-> उत्व-> गुण
ससजुषो रुः (8।2।66)-> हशि च (6।1।114)-> आद् गुणः (6।1।87)
,

3-

V04 सत्व-> श्चुत्व
विसर्गस्य शुत्वम्
विसर्जनीयस्य सः (8।3।34)-> स्तोः श्चुना श्चुः (8।4।40)
,

4-

A01वृद्धि
वृद्धि
वृद्धिरेचि (6।1।88)

स:¹ घोष:² धार्तराष्ट्राणांᵐ हृदयानि व्यदारयत्
नभ:³ च पृथिवींᵐ च⁴ एव तुमुल:⁵ व्यनुनादयन् ॥ १-१९॥

1-स: ,घोष:, धार्तराष्ट्राणांᵇ , तुमुल:, व्यनुनादयन्
2-नभ:, पृथिवीं ,हृदयानिᵇ

क्रि

एव

व्यदारयत् -pierced = वि+ दॄ (9P) to tear + णिच् (causative)
+ लङ् /कर्तरि /III/1

वि

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ १-१९॥

1-

V10विसर्ग:
रेफ-सन्धिः
ससजुषो रुः (8।2।66)

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनु:¹ उद्यम्य पाण्डवः ॥ १-२०॥

1-कपिध्वजः,पाण्डवः

2- व्यवस्थितान्ᵇ धार्तराष्ट्रान्ᵇ ,धनु:

7-प्रवृत्ते ,शस्त्रसम्पाते

क्रि

अथ

दृष्ट्वा

उद्यम्य

None

वि

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ १-२०॥

1-

V01 रुत्व -> यत्व-> लोप
विसर्गलोपः
ससजुषो रुः (8।2।66)-> भोभगो अघो अपूर्वस्य योऽशि (8।3।17)-> लोपः शाकल्यस्य (8।3।19)

2,3-

V10विसर्ग:
रेफ-सन्धिः
ससजुषो रुः (8।2।66)

हृषीकेशंᵐ तदा वाक्यम् इदम् आह महीपते । अर्जुन:¹ उवाच
सेनयो:² उभयो:³ मध्ये रथंᵐ
स्थापय मे अच्युत ॥ १-२१॥

1-अर्जुन:,

2-हृषीकेशम्,रथम् ,वाक्यम्, इदम्
6-सेनयो: ,उभयो:,मे

8-अच्युत ,महीपते

क्रि

तदा

मध्ये

(i)आह -ब्रू (2U) to speak + लिट्/कर्तरि/III/1

(ii)उवाच-Ref Sl1-1

(iii)स्थापय place = स्था (1P) to stay + णिच्(causative) + लोट्/कर्तरि/II/1

वि

हृषीकेशं तदा वाक्यमिदमाह महीपते । अर्जुन उवाच ।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ १-२१॥

1-

H01जश्त्व
जश्त्व
झलां जशोऽन्ते (8।2।39)

2-

A06अच्
पूर्वरूप
एङः पदान्तादति (6।1।109)

3-

V10विसर्ग:
रेफ-सन्धिः
ससजुषो रुः (8।2।66)

यावत्¹ एतान् निरीक्षे² अहं योद्धुकामान् अवस्थितान् ।
कै:³ मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे ॥ १-२२॥

1-अहं ,योद्धव्यम्

2-एतान्ᵇ ,योद्धुकामान्ᵇ , अवस्थितान् ᵇ
3-कै:ᵇ ,मया

7-अस्मिन् ,रणसमुद्यमे

क्रि

यावत्

सह

निरीक्षे= निर् + ईक्ष to examine लट्/कर्तरि/I/1

वि

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ १-२२॥

1,3-

A06अच्
पूर्वरूप
एङः पदान्तादति (6।1।109)

2-

A02लोप
एकारलोपः
लोपः शाकल्यस्य (8।3।19)
लोप
एकारलोपः
लोपः शाकल्यस्य (8।3।19)

4-

V10विसर्ग:
रेफ-सन्धिः
ससजुषो रुः (8।2।66)

योत्स्यमानान् अवेक्षे¹ अहंᵐ ये² एते³ अत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धे:⁴ युद्धे प्रियचिकीर्षवः ॥ १-२३॥

1-अहं, येᵇ ,एतेᵇ ,समागताःᵇ ,प्रियचिकीर्षवःᵇ

2-योत्स्यमानान्
6-धार्तराष्ट्रस्य दुर्बुद्धे:

7-युद्धे

क्रि

अत्र

अवेक्षे-(I) see= अव+ ईऺक्ष to examine लट्/कर्तरि/I/1

वि

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ १-२३॥

1-

V01 रुत्व -> यत्व-> लोप
विसर्गलोपः
ससजुषो रुः (8।2।66)-> भोभगो अघो अपूर्वस्य योऽशि (8।3।17)-> लोपः शाकल्यस्य (8।3।19)

2,3-

V06 रुत्व-> उत्व-> गुण
रुत्व-> उत्व-> गुण
ससजुषो रुः (8।2।66)-> हशि च (6।1।114)-> आद् गुणः (6।1।87)

4,5-

V10विसर्ग:
रेफ-सन्धिः
ससजुषो रुः (8।2।66)

सञ्जय:¹ उवाच
एवम् उक्त:² हृषीकेश:³ गुडाकेशेन भारत ।
सेनयो:⁴ उभयो:⁵ मध्ये स्थापयित्वा रथोत्तमम् ॥ १-२४॥

1-सञ्जय:,हृषीकेश:,उक्त:
2-रथोत्तमम्
गुडाकेशेन
6-सेनयो:ᵈ ,उभयो:ᵈ

8-भारत

क्रि

एवम्

मध्ये

स्थापयित्वा

उवाच-ref Sl1-1

वि

सञ्जय उवाच ।
एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ १-२४॥

1-

V07 विसर्ग:
विसर्ग:
वा शरि (8।3।36)

2-

A01वृद्धि
वृद्धि
वृद्धिरेचि (6।1।88)

भीष्मद्रोणप्रमुखतः¹ सर्वेषांᵐ च महीक्षिताम्‌ । उवाच पार्थ पश्य² एतान्‌ समवेतान्‌ कुरून्‌ इति ৷৷१ -२५৷৷

2- एतान्‌, समवेतान्‌, कुरून्‌

6- सर्वेषां, महीक्षिताम्‌

8- पार्थ

क्रि

भीष्मद्रोणप्रमुखतः

इति

(i)उवाच-ref Sl1-1

(ii)पश्य = see = दृश (1P) to see
लोट /कर्तरि /II/1

वि

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्‌ ।

उवाच पार्थ पश्यैतान्‌ समवेतान्‌ कुरूनिति ৷৷१ -२५৷৷

1-

A04सवर्णदीर्घ
दीर्घ
अकः सवर्णे दीर्घः (6।1।101)

2-

V03 विसर्ग:
विसर्ग:
कुप्वो><क><पौ च (8।3।37)(">< " represents upadhmaniya in samskrit for which there is no notation available on english keyboard")

3-

H02हल्
रुत्व
नश्छव्यप्रशान् (8।3।7)->अनुनासिकात् परोऽनुस्वारः (8।3।4)->खरवसानयोर्विसर्जनीयः (8।3।15)->विसर्जनीयस्य सः (8।3।34)

तत्र¹ अपश्यत् स्थितान् पार्थः² पितृन् अथ पितामहान्‌ । आचार्यान् मातुलान् भ्रातृन् पुत्रान् पौत्रान् सखीन्³ तथा ৷৷१ -२६৷৷

1- पार्थः

2-स्थितान्ᵇ, पितृन्ᵇ, पितामहान्‌ᵇ, आचार्यान्ᵇ, मातुलान्ᵇ, भ्रातृन्ᵇ, पुत्रान्ᵇ, पौत्रान्ᵇ, सखीन्ᵇ

क्रि

तत्र

अथ

तथा

अपश्यत् = see = दृश् (2P) to see ,लङ् /कर्तरि /III/1

वि

तत्रापश्यत्स्थितान्‌ पार्थः पितृनथ पितामहान्‌ । आचार्यान्मातुलान्भ्रातृन्पुत्रान्पौत्रान्सखींस्तथा ৷৷१ -२६৷৷

1-

V04 सत्व-> श्चुत्व
विसर्गस्य शुत्वम्
विसर्जनीयस्य सः (8।3।34)-> स्तोः श्चुना श्चुः (8।4।40)

2-

A01वृद्धि
वृद्धि
वृद्धिरेचि (6।1।88)

3,4-

V10विसर्ग:
रेफ-सन्धिः
ससजुषो रुः (8।2।66)

5-

V03 विसर्ग:
विसर्ग:
कुप्वो><क><पौ च (8।3।37)(">< " represents upadhmaniya in samskrit for which there is no notation available on english keyboard")

श्वशुरान्‌ सुहृद:¹ च² एव सेनयो:³ उभयो:⁴ अपि ।

तान् समीक्ष्य स:⁵ कौन्तेयः सर्वान्‌ बन्धून् अवस्थितान्‌ ৷৷१ -२७৷৷

1- स:, कौन्तेयः

2- श्वशुरान्‌ᵇ, सुहृद:ᵇ, तान्ᵇ, सर्वान्‌ᵇ, बन्धून्ᵇ, अवस्थितान्‌ᵇ

7- सेनयो:ᵈ, उभयो:ᵈ

क्रि

एव

अपि

समीक्ष्य

None

वि

श्वशुरान्‌ सुहृदश्चैव सेनयोरुभयोरपि ।

तान्समीक्ष्य स कौन्तेयः सर्वान्‌ बन्धूनवस्थितान्‌ ৷৷१ -२७৷৷

1-

A04सवर्णदीर्घ
दीर्घ
अकः सवर्णे दीर्घः (6।1।101)

2-

V06 रुत्व-> उत्व-> गुण
रुत्व-> उत्व-> गुण
ससजुषो रुः (8।2।66)-> हशि च (6।1।114)-> आद् गुणः (6।1।87)

3-

O01ङमुडागम
ङमुडागम
ङमो ह्रस्वादचि ङमुण्नित्यम् (8।3।32)

4-

V01 रुत्व -> यत्व-> लोप
विसर्गलोपः
ससजुषो रुः (8।2।66)-> भोभगो अघो अपूर्वस्य योऽशि (8।3।17)-> लोपः शाकल्यस्य (8।3।19)

5-

A05गुण
आद् गुणः (6।1।87)

कृपया परया¹ अविष्ट:² विषीदन्³ इदम् अब्रवीत्‌

अर्जुन:⁴ उवाच

दृष्टवा⁵ इमंᵐ स्वजनंᵐ कृष्ण युयुत्सुम् समुपस्थितम्‌ ৷৷१ -२८৷৷

1- अविष्ट:, विषीदन्, अर्जुन:

2- इदम्, इमम्, स्वजनम्, युयुत्सुम्, समुपस्थितम्‌

3- कृपया, परया

8- कृष्ण

क्रि

दृष्टवा

(i)उवाच-ref Sloka1-1 (ii)अब्रवीत् - ref sloka 1-2

वि

कृपया परयाविष्टो विषीदन्निदमब्रवीत् ।

अर्जुन उवाच

दृष्टेवमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम्‌ ৷৷१ -२८৷৷

1,2-

V04 सत्व-> श्चुत्व
विसर्गस्य शुत्वम्
विसर्जनीयस्य सः (8।3।34)-> स्तोः श्चुना श्चुः (8।4।40)

सीदन्ति मम गात्राणि मुखंᵐ च परिशुष्यति। वेपथु:¹ च शरीरे में रोमहर्ष:² च जायते ৷৷१ -२९৷৷

1- गात्राणिᵇ, मुखम्, वेपथु:, रोमहर्ष: 6- मम, मे

7- शरीरे

क्रि

(i)सीदन्ति-have lost the strength षद् लट्/कर्तरि/III/3

(ii)परिशुष्यति -has gone dry परि_शुष् कर्तरि लट् III/1

(iii)जायते-जन् (4A)कर्तरि लट् III/1

वि

सीदन्ति मम गात्राणि मुखं च परिशुष्यति।

वेपथुश्च शरीरे में रोमहर्षश्च जायते ৷৷१ -२९৷

1-

A01वृद्धि
वृद्धि
वृद्धिरेचि (6।1।88)

2-

A03यण्
यण्
इको यणचि (6।1।77)

3-

A04सवर्णदीर्घ
दीर्घ
अकः सवर्णे दीर्घः (6।1।101)

गाण्डीवंᵐ स्रंसते हस्तात् त्वक् च¹ एव परिदह्यते

न च शक्नोमि ² अवस्थातुंᵐ भ्रमति³ इव च मे मनः ৷৷१ - ३०৷৷

1- गाण्डीवम्, त्वक्, मनः

5- हस्तात्

6- मे

क्रि

एव

अवस्थातुम्

इव

(i)स्रंसते -has fallen-स्रंस् कर्तरि लट् III/I

(ii)परिदह्यते-burn- परि+ दह् लट् III/1

(iii)शक्नोमि -I am not ableशक् कर्तरि लट् -I/1

(iv)भ्रमति -is confused भ्रम् कर्तरि लट् III/1

वि

गाण्डीवं स्रंसते हस्तात्वक्चैव परिदह्यते ।

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ৷৷१ - ३०৷৷

1-

V09;विसर्ग:
रुत्व -> उत्व-> गुण-> पूर्वरुप
ससजुषो रुः (8।2।66)-> अतो रोरप्लुतादप्लुते (6।1।113)-> आद् गुणः (6।1।87)-> एङः पदान्तादति (6।1।109)

निमित्तानि च पश्यामि विपरीतानि केशव ।

न च श्रेय:¹ अनुपश्यामि हत्वा स्वजनम् आहवे ৷৷१ - ३१ ৷৷

2- निमित्तानिᵇ, विपरीतानिᵇ, श्रेय:, स्वजनम्

7- आहवे

8- केशव

क्रि

हत्वा

(i)पश्यामि-कर्तरि लट् I/1

(ii)अनुपश्यामि--कर्तरि लट् I/1

वि

निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ৷৷१ - ३१ ৷৷

1-

V06 रुत्व-> उत्व-> गुण
रुत्व-> उत्व-> गुण
ससजुषो रुः (8।2।66)-> हशि च (6।1।114)-> आद् गुणः (6।1।87)

2-

V10विसर्ग:
रेफ-सन्धिः
ससजुषो रुः (8।2।66)

काङ्‍क्षे विजयंᵐ कृष्ण न च राज्यंᵐ सुखानि च ।

किंᵐ न:¹ राज्येन गोविन्द किंᵐ भोगै:² जिवितेन वा ৷৷१ - ३२৷৷

1-  किम्

2- विजयम्, राज्यम्, सुखानिᵇ,

3- भोगै:ᵇ, राज्येन, जिवितेन

6- न:

8- कृष्ण, गोविन्द

क्रि

वा

काङ्‍क्षे -वच्

to wish-

कर्तरि लट् I/1

वि

न काङ्‍क्षे विजयं कृष्ण न च राज्यं सुखानि च ।

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ৷৷१ - ३२৷৷

1-

V06 रुत्व-> उत्व-> गुण
रुत्व-> उत्व-> गुण
ससजुषो रुः (8।2।66)-> हशि च (6।1।114)-> आद् गुणः (6।1।87)
,2-
V07 विसर्ग:
विसर्ग:
वा शरि (8।3।36)
,

3-

A02लोप
एकारलोपः
लोपः शाकल्यस्य (8।3।19)
लोप
एकारलोपः
लोपः शाकल्यस्य (8।3।19)
,4-
A06अच्
पूर्वरूप
एङः पदान्तादति (6।1।109)
,

5-

V02 रुत्व -> यत्व-> लोप
विसर्गलोपः
ससजुषो रुः (8।2।66)-> भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-> हलि सर्वेषाम् (8।3।22)
,6-
H02हल्
रुत्व
नश्छव्यप्रशान् (8।3।7)->अनुनासिकात् परोऽनुस्वारः (8।3।4)->खरवसानयोर्विसर्जनीयः (8।3।15)->विसर्जनीयस्य सः (8।3।34)

येषाम् अर्थे काङक्षितंᵐ न:¹ राज्यंᵐ भोगाः² सुखानि च ।

ते³ इमे⁴ अवस्थिता:⁵ युद्धे प्राणान्⁶ त्यक्त्वा धनानि च ৷৷१ - ३३৷৷

1- काङक्षितम्, राज्यम्, भोगाःᵇ, सुखानिᵇ, तेᵇ, इमेᵇ, अवस्थिता:ᵇ

2-प्राणान्ᵇ, धनानिᵇ

6- येषाम्ᵇ, न:ᵇ

7- अर्थे, युद्धे

क्रि

त्यक्त्वा

None

वि

येषामर्थे काङक्षितं नो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ৷৷१ - ३३৷৷

1,2,6,-

V03 विसर्ग:
विसर्ग:
कुप्वो><क><पौ च (8।3।37)(">< " represents upadhmaniya in samskrit for which there is no notation available on english keyboard")
,

3,9-

V05 सत्व-सन्धिः
विसर्गस्य सत्वम्
विसर्जनीयस्य सः (8।3।34)
,4-
A01वृद्धि
वृद्धि
वृद्धिरेचि (6।1।88)
,

5,7,8-

V08 विसर्ग:
विसर्गलोपः
एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132)

आचार्याः¹ पितरः² पुत्रा:³ तथा⁴ एव च पितामहाः ।

मातुलाः⁵ श्वशुराः⁶ पौत्राः⁷ श्यालाः⁸ सम्बन्धिन:⁹ तथा ৷৷१ - ३४৷৷

1- आचार्याःᵇ, पितरःᵇ, पुत्रा:ᵇ, पितामहाःᵇ, मातुलाःᵇ, श्वशुराःᵇ, पौत्राःᵇ, श्यालाःᵇ, संबंधिन:ᵇ

क्रि

एव

तथा

None

वि

आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।

मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ৷৷१ - ३४৷৷

1-

V09;विसर्ग:
रुत्व -> उत्व-> गुण-> पूर्वरुप
ससजुषो रुः (8।2।66)-> अतो रोरप्लुतादप्लुते (6।1।113)-> आद् गुणः (6।1।87)-> एङः पदान्तादति (6।1।109)

2-

V03 विसर्ग:
विसर्ग:
कुप्वो><क><पौ च (8।3।37)(">< " represents upadhmaniya in samskrit for which there is no notation available on english keyboard")

एतान् न हन्तुम् इच्छामि घ्नत:¹ अपि मधुसूदन ।

अपि त्रैलोक्यराज्यस्य हेतोः² किंᵐ नु महीकृते ৷৷१ - ३५৷৷

2- एतान्ᵇ, घ्नत:ᵇ

6- त्रैलोक्यराज्यस्य, हेतोः

7- महीकृते

8- मधुसूदन

क्रि


हन्तुम्

 अपि

किम्

नु

इच्छामि-I desire =

इष् कर्तरि लट् I/1

वि

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।

अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ৷৷१ - ३५৷৷

1-

V03 विसर्ग:
विसर्ग:
कुप्वो><क><पौ च (8।3।37)(">< " represents upadhmaniya in samskrit for which there is no notation available on english keyboard")
,

2-

V07 विसर्ग:
विसर्ग:
वा शरि (8।3।36)
,3-
A04सवर्णदीर्घ
दीर्घ
अकः सवर्णे दीर्घः (6।1।101)
,

4-

H01जश्त्व
जश्त्व
झलां जशोऽन्ते (8।2।39)
,5-
A01वृद्धि
वृद्धि
वृद्धिरेचि (6।1।88)

निहत्य धार्तराष्ट्रान् न:¹ का प्रीतिः ² स्यात् जनार्दन ।

पापम् एव³ आश्रयेत्अस्मान्‌ हत्वा⁵ एतान् आततायिनः৷৷१ - ३६৷৷৷

1- का, प्रीतिः, पापम्

2- धार्तराष्ट्रान्ᵇ, अस्मान्‌ᵇ, एतान्ᵇ, आततायिनःᵇ

6- न्:

8- जनार्दन

क्रि

निहत्य

एव

हत्वा

(i)स्यात् -would be = अस्(2P) to be विधिलिड़् कर्तरि III/I

(ii)आश्रयेत् will come = आ+श्रि विधिलिड़् कर्तरि III/1

वि

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।

पापमेवाश्रयेदस्मान्‌ हत्वैतानाततायिनः৷৷१ - ३६৷৷

1-

H03हल्
अनुनासिक
यरोऽनुनासिकेऽनुनासिको वा (8।4।45)

2-

A04सवर्णदीर्घ
दीर्घ
अकः सवर्णे दीर्घः (6।1।101)

3-

V07 विसर्ग:
विसर्ग:
वा शरि (8।3।36)

तस्मात्¹ न² अर्हा: वयम् हन्तुंᵐ धार्तराष्ट्रान् स्वबान्धवान्‌ ।

स्वजनंᵐ हि कथं हत्वा सुखिनः³ स्याम माधव ৷৷१ - ३७৷৷

1- अर्हा:, वयम्, सुखिनः,

2-धार्तराष्ट्रान्, स्वबान्धवान्‌, स्वजनम् 5- तस्मात्

8- माधव

क्रि

हन्तुम्

हि

कथम्

हत्वा

स्याम-would be = अस्(2P)

to be विधिलिड़् कर्तरि I/3

वि

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान्‌ ।

स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ৷৷१ - ३७৷৷

1,2-

A03यण्
यण्
इको यणचि (6।1।77)

यदि¹ अपि² एते न पश्यन्ति लोभोपहतचेतसः ।

कुलक्षयकृतंᵐ दोषंᵐ मित्रद्रोहे च पातकम्‌ ৷৷१ - ३८৷৷

1- एतेᵇ , लोभोपहतचेतसःᵇ

2- कुलक्षयकृतम्, दोषम्, पातकम्‌

7- मित्रद्रोहे

क्रि

यदि

अपि

पश्यन्ति-see (1P)

कर्तरि लट् III/3

वि

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।

कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्‌ ৷৷१ - ३८৷৷

1-

V03 विसर्ग:
विसर्ग:
कुप्वो><क><पौ च (8।3।37)(">< " represents upadhmaniya in samskrit for which there is no notation available on english keyboard")
,

2-

H01जश्त्व
जश्त्व
झलां जशोऽन्ते (8।2।39)
,

3-

H03हल्
अनुनासिक
यरोऽनुनासिकेऽनुनासिको वा (8।4।45)
,4-
V10विसर्ग:
रेफ-सन्धिः
ससजुषो रुः (8।2।66)

कथंᵐ न ज्ञेयम्‌ अस्माभिः¹ पापात्² अस्मात्³ निवर्तितुम्‌ ।

कुलक्षयकृतंᵐ दोषंᵐ प्रपश्यद्भि:⁴ जनार्दन ৷৷१ - ३९৷৷

1- ज्ञेयम्‌

2- कुलक्षयकृतम्‌, दोषम्‌

3- प्रपश्यद्भि:ᵇ,अस्माभिःᵇ

5- पापात्, अस्मात्

8- जनार्दन

क्रि

कथम्‌

 न

 निवर्तितुम्‌

None

वि

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्‌ ।

कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ৷৷१ - ३९৷৷

1-

V07 विसर्ग:
विसर्ग:
वा शरि (8।3।36)
,

2-

V09;विसर्ग:
रुत्व -> उत्व-> गुण-> पूर्वरुप
ससजुषो रुः (8।2।66)-> अतो रोरप्लुतादप्लुते (6।1।113)-> आद् गुणः (6।1।87)-> एङः पदान्तादति (6।1।109)
,

3-

A03यण्
यण्
इको यणचि (6।1।77)

कुलक्षये प्रणश्यन्ति कुलधर्माः¹ सनातनाः ।

धर्मे नष्टे कुलंᵐ कृत्स्नम्‌ अधर्म:² अभिभवति³ उत ৷৷१ - ४०৷৷

1- कुलधर्माःᵇ , सनातनाःᵇ , अधर्म:

2- कुलम्‌, कृत्स्नम्‌

7- कुलक्षये, धर्मे, नष्टे

क्रि

उत

(i)प्रणश्यन्ति-they die = प्र +नश् कर्तरि लट् III/3 (ii)अभिभवति-overwhelm = अभि +भू कर्तरि लट् III/1

वि

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।

धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ৷৷१ - ४०৷৷

None

अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।

स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ৷৷१ - ४१ ৷৷

1- कुलस्त्रियःᵇ, वर्णसङ्करः

5- अधर्माभिभवात्

7- स्त्रीषुᵇ, दुष्टासुᵇ

8- कृष्ण, वार्ष्णेय

क्रि

None

(i)प्रदुष्यन्ति- will be given to improper ways = प्र + दुष् कर्तरि लट् III/3

(ii)जायते- जन्(4A) to be born कर्तरि लट् III/1

वि

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।

स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ৷৷१ - ४१ ৷৷

1,3-

V06 रुत्व-> उत्व-> गुण
रुत्व-> उत्व-> गुण
ससजुषो रुः (8।2।66)-> हशि च (6।1।114)-> आद् गुणः (6।1।87)
,2-
A01वृद्धि
वृद्धि
वृद्धिरेचि (6।1।88)
,

4-
A03यण्
यण्
इको यणचि (6।1।77)

सङ्करः¹ नरकाय² एव कुलघ्नानांᵐ कुलस्य च ।

पतन्ति पितर:³ हि⁴ एषां लुप्तपिण्डोदकक्रियाः৷৷१ - ४२৷৷

1- सङ्करः, पितर:ᵇ, लुप्तपिण्डोदकक्रियाःᵇ

4- नरकाय

6- कुलघ्नानाम्‌ᵇ, कुलस्य, एषाम्‌ ᵇ

क्रि

एव

 च

 हि

पतन्ति- पत् (1P) to fall कर्तरि लट् III/1

वि

सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।

पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः৷৷१ - ४२৷৷

1-

V10विसर्ग:
रेफ-सन्धिः
ससजुषो रुः (8।2।66)
,

2-

V03 विसर्ग:
विसर्ग:
कुप्वो><क><पौ च (8।3।37)(">< " represents upadhmaniya in samskrit for which there is no notation available on english keyboard")
,

3-

V04 सत्व-> श्चुत्व
विसर्गस्य शुत्वम्
विसर्जनीयस्य सः (8।3।34)-> स्तोः श्चुना श्चुः (8।4।40)

दोषै:¹ एतैः कुलघ्नानांᵐ वर्णसङ्करकारकैः ।

उत्साद्यन्ते जातिधर्माः² कुलधर्मा:³ च शाश्वताः৷৷१ - ४३৷৷

1- जातिधर्माःᵇ, कुलधर्मा:ᵇ, शाश्वताःᵇ 3- दोषै:ᵇ, एतैः,ᵇ वर्णसंकरकारकैःᵇ 6-कुलघ्नानाम्‌ᵇ

क्रि

उत्साद्यन्ते-are destroyed उत् +सद् +णिच् कर्मणि लट् III/3

वि

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।

उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः৷৷१ - ४३৷৷

1-

A06अच्
पूर्वरूप
एङः पदान्तादति (6।1।109)
,

2-

V06 रुत्व-> उत्व-> गुण
रुत्व-> उत्व-> गुण
ससजुषो रुः (8।2।66)-> हशि च (6।1।114)-> आद् गुणः (6।1।87)
,

3-

A04सवर्णदीर्घ
दीर्घ
अकः सवर्णे दीर्घः (6।1।101)
,

4-

A03यण्
यण्
इको यणचि (6।1।77)

उत्सन्नकुलधर्माणांᵐ मनुष्याणांᵐ जनार्दन ।

नरके¹ अनियतं वास:² भवति³ इति⁴ अनुशुश्रुम ৷৷१ - ४४৷৷

1- वास:, अनुशुश्रुम

6- उत्सन्नकुलधर्माणाम्‌ᵇ, मनुष्याणाम्‌ᵇ 7- नरके

8-जनार्दन

क्रि

नियतम्‌

इति

(i)भवति-is = भू (1P) to be कर्तरि लट् III/1

(ii)अनुशुश्रुम- अनु + श्रु we have heared कर्तरि लिट् I/3

वि

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।

नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ৷৷१ - ४४৷৷

1-

V02 रुत्व -> यत्व-> लोप
विसर्गलोपः
ससजुषो रुः (8।2।66)-> भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-> हलि सर्वेषाम् (8।3।22)

2-

H01जश्त्व
जश्त्व
झलां जशोऽन्ते (8।2।39)

अहो बत महत्पापंᵐ कर्तुंᵐ व्यवसिता:¹ वयम्‌ ।

यत्² राज्यसुखलोभेन हन्तुम्‌ स्वजनम्‌ उद्यताः ৷৷१ - ४५৷৷

1- वयम्‌ ᵇ,व्यवसिता:ᵇ, उद्यताःᵇ

2- महत्पापम्‌, स्वजनम्‌

3-राज्यसुखलोभेन

क्रि

अहो

बत

कर्तुम्‌

यत्

हन्तुम्‌

None

वि

अहो बत महत्पापं कर्तुं व्यवसिता वयम्‌ ।

यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ৷৷१ - ४५৷৷

1-

V02 रुत्व -> यत्व-> लोप
विसर्गलोपः
ससजुषो रुः (8।2।66)-> भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-> हलि सर्वेषाम् (8।3।22)
,

2-

V05 सत्व-सन्धिः
विसर्गस्य सत्वम्
विसर्जनीयस्य सः (8।3।34)
,

3-

H03हल्
अनुनासिक
यरोऽनुनासिकेऽनुनासिको वा (8।4।45)

यदि माम्‌ अप्रतीकारम्‌ अशस्त्रम्‌ शस्त्रपाणयः ।

धार्तराष्ट्रा:¹ रणे हन्यु तत्³ मे क्षेमतरं भवेत्‌ ৷৷१ - ४६৷৷

1-शस्त्रपाणयःᵇ, धार्तराष्ट्रा:ᵇ, तत्, क्षेमतरम्‌

2- माम्‌, अप्रतीकारम्‌, अशस्त्रम्‌

6- मे

7- रणे

क्रि

यदि

(i)हन्यु:would kill- हन् (2P) to kill विधिलिड़् कर्तरि III/3

(ii)भवेत्‌-भू (1P) to be कर्तरि विधिलिड़् III/1

वि

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।

धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्‌ ৷৷१ - ४६৷৷

1-

V01 रुत्व -> यत्व-> लोप
विसर्गलोपः
ससजुषो रुः (8।2।66)-> भोभगो अघो अपूर्वस्य योऽशि (8।3।17)-> लोपः शाकल्यस्य (8।3।19)
,

2-

A04सवर्णदीर्घ
दीर्घ
अकः सवर्णे दीर्घः (6।1।101)
,

3-

V07 विसर्ग:
विसर्ग:
वा शरि (8।3।36)

4-
A02 लोप
एकारलोपः
लोपः शाकल्यस्य (8।3।19)

संजय:¹ उवाच

एवम्‌ उक्त्वा² अर्जुनः³ सङ्‍ख्ये रथोपस्थे⁴ उपाविशत्‌ । विसृज्य सशरं चापं शोकसंविग्नमानसः ৷৷१ - ४७৷৷

1- संजय:, अर्जुनः, शोकसंविग्नमानसः 2- सशरम्‌, चापम्‌

7- सङ्‍ख्ये, रथोपस्थे

क्रि

एवम्‌

उक्त्वा

विसृज्य

(i)उवाच - See sloka 1-1

(ii)उपाविशत्‌- उप + विश् to sit कर्तरि लड़्-III/1

वि

संजय उवाच

एवमुक्त्वार्जुनः सङ्‍ख्ये रथोपस्थ उपाविशत्‌ ।

विसृज्य सशरं चापं शोकसंविग्नमानसः ৷৷१ - ४७৷৷

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ॥ १॥
GoTo main page
Free Counter